Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 4, 11.1 evamuktvā gate tasminnantardhānaṃ mahātmani /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 5, 33.1 parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
SkPur, 5, 65.2 gate tasminmahādeve brahmā lokapitāmahaḥ /
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 6, 13.3 agamadbrahmasadanaṃ tau cāviviśaturgṛham //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 35.1 gate ca devanāthe 'tha kapālasthānamavyayam /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 8, 5.1 tathetyuktvā gate tasminsattrāṇy ājahrire tadā /
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 10, 38.3 virarāma mahātejā jagāma ca yathāgatam //
SkPur, 11, 5.1 vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi /
SkPur, 11, 13.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
SkPur, 12, 2.2 jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
SkPur, 12, 9.1 gatvā yācasva pitaraṃ mama śailendramavyayam /
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
SkPur, 12, 25.3 yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 12, 29.1 unmukhī sā gate tasminmaheṣvāse prajāpatau /
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 14, 1.3 praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 16, 11.2 svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
SkPur, 16, 13.1 tasmingate mahādeve śaktistava pitāmahaḥ /
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
SkPur, 17, 12.2 gatvā niśi mahārājam idaṃ vacanamarthavat //
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 18, 13.1 tadāśramapadaṃ gacchanpathi rājānamaikṣata /
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
SkPur, 19, 6.1 tasmātpitṝṇām ānṛṇyaṃ gaccha vratavatāṃ vara /
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 20, 16.1 īśvarāya namo nityaṃ yogagamyāya raṃhase /
SkPur, 20, 26.1 gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ /
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 21, 1.2 nirgato 'tha tato nandī jagāma saritāṃ varām /
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //