Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 2, 4.2 tad vāyoś cāpāṃ cānu vartma geyam //
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 4.2 te punaḥ pratyādrutyarci sāmāgāyan /
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 21, 10.2 tān abravīd upa mā gāyata /
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 1, 24, 3.1 taddhaitad eka om iti gāyanti /
JUB, 1, 24, 3.2 tat tathā na gāyet /
JUB, 1, 24, 3.5 o ity u haike gāyanti /
JUB, 1, 24, 3.6 tad u ha tan na gītam /
JUB, 1, 24, 3.7 naiva tathā gāyet /
JUB, 1, 24, 3.8 oṃ ity eva gāyet /
JUB, 1, 35, 4.2 ud iva vai varṣaṃ gāyati //
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 37, 7.2 tad anavānaṃ geyam /
JUB, 1, 37, 7.3 tat sāmna evā pratihārād anavānaṃ geyam /
JUB, 1, 38, 2.1 sa hopodyamāno nitarāṃ jagau /
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 40, 2.2 vācā hi sāma gāyati /
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
JUB, 1, 55, 5.1 sa devān abravīd un mā gāyateti /
JUB, 1, 55, 8.1 sa ṛṣīn abravīd anu mā gāyateti /
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 1, 57, 1.6 tasmād u gāyatāṃ nāśnīyāt /
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 2.1 etaṃ ha vā etaṃ trayyā vidyayā gāyanti /
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 8.1 tad u hovāca śāṭyāyanis tata etam arhati pratyakṣaṃ gātum /
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //