Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatim brahmāsṛjata / (1.1) Par.?
tam apaśyam amukham asṛjata // (1.2) Par.?
tam aprapaśyam amukhaṃ śayānam brahmāviśat / (2.1) Par.?
puruṣyaṃ tat / (2.2) Par.?
prāṇo vai brahma / (2.3) Par.?
prāṇo vāvainaṃ tad āviśat // (2.4) Par.?
sa udatiṣṭhat prajānāṃ janayitā / (3.1) Par.?
taṃ rakṣāṃsy anvasacanta // (3.2) Par.?
tam etad eva sāma gāyann atrāyata / (4.1) Par.?
yad gāyann atrāyata tad gāyatrasya gāyatratvam // (4.2) Par.?
trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda // (5.1) Par.?
tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan // (6.1) Par.?
yad upāsmai gāyatā nara iti tena gāyatram abhavat / (7.1) Par.?
tasmād eṣaiva pratipat kāryā // (7.2) Par.?
pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta / (8.1) Par.?
ṣoḍaśakalaṃ vai brahma / (8.2) Par.?
kalāśa evainaṃ tad brahmāviśat // (8.3) Par.?
tad etac caturviṃśatyakṣaraṃ gāyatram / (9.1) Par.?
aṣṭākṣaraḥ prastāvaḥ / (9.2) Par.?
ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante / (9.3) Par.?
caturviṃśatyardhamāsaḥ saṃvatsaraḥ / (9.4) Par.?
saṃvatsaraḥ sāma // (9.5) Par.?
tā ṛcaḥ śarīreṇa mṛtyur anvaitat / (10.1) Par.?
tad yaccharīravat tan mṛtyor āptam / (10.2) Par.?
atha yad aśarīraṃ tad amṛtam / (10.3) Par.?
tasyāśarīreṇa sāmnā śarīrāṇy adhūnot // (10.4) Par.?
Duration=0.056316137313843 secs.