Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Śāktavijñāna
Bhramarāṣṭaka
Caurapañcaśikā

Buddhacarita
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
Carakasaṃhitā
Ca, Sū., 17, 20.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Mahābhārata
MBh, 1, 48, 20.2 sa ghūrṇamānahṛdayo bhaginīm idam abravīt //
MBh, 1, 48, 21.2 sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ //
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 185, 40.2 ghūrṇate capaleva strī mattā parapuraṃjaya //
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
Rāmāyaṇa
Rām, Yu, 61, 39.2 na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame //
Rām, Yu, 61, 40.1 sa ghūrṇitamahādvārā prabhagnagṛhagopurā /
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Saundarānanda
SaundĀ, 7, 41.1 nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 23, 5.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
Harṣacarita
Harṣacarita, 1, 181.1 preṅkhatkādambamithunābhir anūḍhāpy aghūrṇata vanakamalinīkalloladolābhiḥ //
Kirātārjunīya
Kir, 16, 46.2 javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe //
Kumārasaṃbhava
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Kūrmapurāṇa
KūPur, 1, 47, 59.1 stanabhāravinamraiśca madaghūrṇitalocanaiḥ /
Liṅgapurāṇa
LiPur, 1, 29, 14.1 dṛṣṭvā kāścidbhavaṃ nāryo madaghūrṇitalocanāḥ /
LiPur, 1, 48, 11.2 stanabhāravinamraiś ca madaghūrṇitalocanaiḥ //
LiPur, 1, 100, 9.2 marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
NāṭŚ, 4, 147.1 recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
Bhāratamañjarī
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Kathāsaritsāgara
KSS, 4, 2, 221.2 tatsattvadarśanāścaryād iva sā bhūr aghūrṇata //
KSS, 5, 1, 1.1 madaghūrṇitavakrotthaiḥ sindūraiśchurayanmahīm /
Mātṛkābhedatantra
MBhT, 7, 21.1 candrasūryāgnirūpā ca sadāghūrṇitalocanā /
Narmamālā
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
KṣNarm, 2, 122.1 utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
Tantrāloka
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 5, 105.1 saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā /
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 40.1 paṭṭavastraparīdhānāṃ sadā ghūrṇitalocanām /
Āryāsaptaśatī
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 220.1 ghūrṇanti vipralabdhāḥ snehāpāyāt pradīpakalikāś ca /
Āsapt, 2, 436.1 madhugandhi gharmatimyattilakaṃ skhaladuktiṃ ghūrṇadaruṇākṣam /
Śāktavijñāna
ŚāktaVij, 1, 20.2 ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /