Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya / (1.2) Par.?
calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ // (1.3) Par.?
anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām / (2.1) Par.?
duṣkaraṃ pratisaṃdhānaṃ tanmamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
tathāpi tava putrasya priyakāmā viśāṃ pate / (3.2) Par.?
yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ // (3.3) Par.?
samudyateṣu śastreṣu samprāpte ca yudhiṣṭhire / (4.1) Par.?
akurvann āryakarmāṇi bhairave satyabhītavat // (4.2) Par.?
antaraṃ bhīmasenasya prāpatann amitaujasaḥ / (5.1) Par.?
sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho // (5.2) Par.?
droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan / (6.1) Par.?
mā droṇam iti putrāste kurūn sarvān acodayan // (6.2) Par.?
droṇaṃ droṇam iti hyeke mā droṇam iti cāpare / (7.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata // (7.2) Par.?
yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam / (8.1) Par.?
tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate // (8.2) Par.?
yathābhāgaviparyāse saṃgrāme bhairave sati / (9.1) Par.?
vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān // (9.2) Par.?
akampanīyāḥ śatrūṇāṃ babhūvustatra pāṇḍavāḥ / (10.1) Par.?
akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ // (10.2) Par.?
te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ / (11.1) Par.?
tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave // (11.2) Par.?
ayasām iva saṃpātaḥ śilānām iva cābhavat / (12.1) Par.?
dīvyatāṃ tumule yuddhe prāṇair amitatejasām // (12.2) Par.?
na tu smaranti saṃgrāmam api vṛddhāstathāvidham / (13.1) Par.?
dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā // (13.2) Par.?
prākampateva pṛthivī tasmin vīrāvasādane / (14.1) Par.?
pravartatā balaughena mahatā bhārapīḍitā // (14.2) Par.?
ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ / (15.1) Par.?
ajātaśatroḥ kruddhasya putrasya tava cābhavat // (15.2) Par.?
samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ / (16.1) Par.?
droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ // (16.2) Par.?
teṣu pramathyamāneṣu droṇenādbhutakarmaṇā / (17.1) Par.?
paryavārayad āsādya droṇaṃ senāpatiḥ svayam // (17.2) Par.?
tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā / (18.1) Par.?
naiva tasyopamā kācit sambhaved iti me matiḥ // (18.2) Par.?
tato nīlo 'nalaprakhyo dadāha kuruvāhinīm / (19.1) Par.?
śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ // (19.2) Par.?
taṃ dahantam anīkāni droṇaputraḥ pratāpavān / (20.1) Par.?
pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata // (20.2) Par.?
nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā / (21.1) Par.?
mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ // (21.2) Par.?
taṃ padmanikarākāraṃ padmapatranibhekṣaṇam / (22.1) Par.?
vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ // (22.2) Par.?
tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ / (23.1) Par.?
dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata // (23.2) Par.?
sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk / (24.1) Par.?
droṇāyaneḥ śiraḥ kāyāddhartum aicchat patatrivat // (24.2) Par.?
tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam / (25.1) Par.?
bhallenāpāharad drauṇiḥ smayamāna ivānagha // (25.2) Par.?
sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ / (26.1) Par.?
prāṃśur utpalagarbhābho nihato nyapatat kṣitau // (26.2) Par.?
tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā / (27.1) Par.?
ācāryaputreṇa hate nīle jvalitatejasi // (27.2) Par.?
acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ / (28.1) Par.?
kathaṃ no vāsavis trāyācchatrubhya iti māriṣa // (28.2) Par.?
dakṣiṇena tu senāyāḥ kurute kadanaṃ balī / (29.1) Par.?
saṃśaptakāvaśeṣasya nārāyaṇabalasya ca // (29.2) Par.?
Duration=0.15371704101562 secs.