Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 4, 11.2 tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 4, 26.2 kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //
ParDhSmṛti, 5, 12.1 prājāpatyaṃ caret paścād viprāṇām anuśāsanāt /
ParDhSmṛti, 6, 19.2 prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat //
ParDhSmṛti, 6, 28.2 prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 6, 29.1 caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ /
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 7, 13.1 ardhakṛcchraṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 14.1 pādahīnaṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 8, 41.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 16.2 aṅgapratyaṅgasampūrṇo dviguṇaṃ govrataṃ caret //
ParDhSmṛti, 9, 17.2 śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane //
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 24.1 caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
ParDhSmṛti, 9, 29.2 nāsikye padahīnaṃ tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 49.2 pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 61.1 tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
ParDhSmṛti, 10, 1.2 agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret //
ParDhSmṛti, 10, 4.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
ParDhSmṛti, 10, 8.2 prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet //
ParDhSmṛti, 10, 13.1 mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret /
ParDhSmṛti, 10, 14.2 kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret //
ParDhSmṛti, 10, 21.1 ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet /
ParDhSmṛti, 10, 21.2 vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ //
ParDhSmṛti, 10, 22.1 prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
ParDhSmṛti, 10, 27.1 gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret /
ParDhSmṛti, 10, 33.2 bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ //
ParDhSmṛti, 10, 38.2 prāyaścittaṃ cared vipro brāhmaṇair upapāditam //
ParDhSmṛti, 10, 39.1 godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
ParDhSmṛti, 11, 1.2 yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 2.1 tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 8.2 prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā //
ParDhSmṛti, 11, 40.2 apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 46.1 apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 12, 7.2 saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret //
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
ParDhSmṛti, 12, 75.2 cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam //