Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 1.2 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
ViPur, 1, 17, 1.3 prahlādasya sadodāracaritasya mahātmanaḥ //
ViPur, 1, 19, 29.3 prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
ViPur, 2, 8, 33.1 ativegitayā kālaṃ vāyuvegagatiścaran /
ViPur, 2, 8, 34.2 trayodaśārdham ṛkṣāṇām ahnā tu carate dvija /
ViPur, 2, 8, 34.3 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 8, 38.2 muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran //
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
ViPur, 2, 12, 1.3 vāmadakṣiṇato yuktā daśa tena caratyasau //
ViPur, 2, 13, 20.1 cacārāśramaparyante tṛṇāni gahaneṣu saḥ /
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 3, 5, 8.2 kleśitairalpatejobhiścariṣye 'hamidaṃ vratam //
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 9, 2.2 vratāni caratā grāhyo vedaśca kṛtabuddhinā //
ViPur, 3, 9, 23.1 yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 87.1 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ /
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 5, 6, 31.2 ekasthānasthitau goṣṭhe ceraturbālalīlayā //
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 6, 45.2 ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau //
ViPur, 5, 6, 49.2 krīḍantau tau vane tasmiñceratustuṣṭamānasau //
ViPur, 5, 7, 8.2 ciramatra sukhaṃ yena careyurvrajavāsinaḥ //
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
ViPur, 5, 9, 6.1 ceratur lokasiddhābhiḥ krīḍābhiritaretaram /
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 13, 24.2 anyadeśaṃ gate kṛṣṇe cerurvṛndāvanāntaram //
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
ViPur, 5, 30, 62.2 bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai //