Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 7, 3.2 saha kamaṇḍalunotpannaḥ svayaṃbhūs tasmāt kamaṇḍalunā caret //
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 1, 19, 4.1 vadhe dhenvanaḍuhor ante cāndrāyaṇaṃ caret //
BaudhDhS, 1, 20, 3.2 eṣā saha dharmaś caryatām iti /
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 1, 7.1 apagūrya caret kṛcchram atikṛcchraṃ nipātane /
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 34.1 śiśnāt prāśitram apsv avadānaiś carantīti vijñāyate //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 1, 37.4 caritanirveśaṃ savanīyaṃ kuryuḥ //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 3, 50.1 śūdre cāndrāyaṇaṃ caret //
BaudhDhS, 2, 3, 51.1 vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret //
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 7, 8.2 yāvakaṃ vopayuñjānaḥ kṛcchradvādaśarātraṃ cared bhikṣed vā //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 4, 5, 18.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret //
BaudhDhS, 4, 5, 19.2 niyatātmā haviṣyasya yaticāndrāyaṇaṃ caret //
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //