Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 11, 9.2 tasmāt te pratihṛtās tantasyamānā iva caranti //
JUB, 1, 12, 1.2 tasmāt ta upadravaṃ gṛhṇanta iva caranti //
JUB, 1, 50, 8.2 athāmum abravīd bahu vai kiṃca kiṃca pumāṃś carati /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
JUB, 3, 9, 4.9 na yoṣitaṃ carati /
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 29, 2.2 tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ //
JUB, 3, 30, 6.2 sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati //
JUB, 3, 37, 1.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
JUB, 3, 37, 3.1 ā ca parā ca pathibhiś carantam iti /
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //