Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 23, 8.2 saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā //
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 46, 21.2 ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā //
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 62, 13.1 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ /
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 8.1 adya me saptamī rātriś cyutasyāryakaveśmanaḥ /
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ay, 90, 18.1 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ār, 9, 8.1 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
Rām, Ār, 21, 6.1 sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam /
Rām, Ār, 26, 12.3 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān //
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 47, 13.1 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
Rām, Ār, 50, 24.1 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ār, 52, 7.2 sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ //
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Ki, 36, 21.2 taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ //
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 61, 24.2 śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām //
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 66, 31.1 tam āpatantaṃ jvalitaṃ kharaputrakarāccyutam /
Rām, Yu, 68, 19.1 cyutā gṛhācca rājyācca rāmahastācca maithilī /
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 112, 5.2 strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam //
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Utt, 7, 12.2 syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ //
Rām, Utt, 7, 14.1 bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ /
Rām, Utt, 7, 28.2 māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ /
Rām, Utt, 10, 41.2 kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /