Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani / (1.1) Par.?
bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // (1.2) Par.?
tataḥ śucisamācārāḥ paryupasthānakovidāḥ / (2.1) Par.?
strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // (2.2) Par.?
haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ / (3.1) Par.?
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // (3.2) Par.?
maṅgalālambhanīyāni prāśanīyān upaskarān / (4.1) Par.?
upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // (4.2) Par.?
atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ / (5.1) Par.?
tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // (5.2) Par.?
tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ / (6.1) Par.?
pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // (6.2) Par.?
atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / (7.1) Par.?
yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // (7.2) Par.?
tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / (8.1) Par.?
kareṇava ivāraṇye sthānapracyutayūthapāḥ // (8.2) Par.?
tāsām ākrandaśabdena sahasodgatacetane / (9.1) Par.?
kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ // (9.2) Par.?
kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam / (10.1) Par.?
hā nātheti parikruśya petatur dharaṇītale // (10.2) Par.?
sā kosalendraduhitā veṣṭamānā mahītale / (11.1) Par.?
na babhrāja rajodhvastā tāreva gaganacyutā // (11.2) Par.?
tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / (12.1) Par.?
sarvatas tumulākrandaṃ paritāpārtabāndhavam // (12.2) Par.?
sadyo nipatitānandaṃ dīnaviklavadarśanam / (13.1) Par.?
babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // (13.2) Par.?
atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ / (14.1) Par.?
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat // (14.2) Par.?
Duration=0.092369079589844 secs.