Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 154, 60.1 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam /
MBh, 3, 155, 51.2 padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ //
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 31.1 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ /
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 3, 251, 15.1 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ /
MBh, 3, 264, 38.2 tārā dadarśa taṃ bhūmau tārāpatim iva cyutam //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 109, 6.1 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām /
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 119, 27.2 mātāmahaṃ nṛpatayastārayanto divaścyutam //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, BhaGī 9, 24.2 na tu māmabhijānanti tattvenātaścyavanti te //
MBh, 6, 45, 23.2 sa tāṃścicheda samare bhīṣmacāpacyutāñ śarān //
MBh, 6, 48, 50.1 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ /
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 102, 15.2 nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 112, 49.1 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ /
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 83, 21.1 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 106, 32.2 prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ //
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 112, 5.2 karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ //
MBh, 7, 112, 6.1 karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ /
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 112, 19.1 purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ /
MBh, 7, 113, 8.1 bhīmacāpacyutair bāṇaistava sainyam ariṃdama /
MBh, 7, 113, 10.1 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 141, 46.1 tānnihatya śarān bhīmo duryodhanadhanuścyutān /
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 170, 60.1 teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca /
MBh, 8, 10, 14.2 yadṛcchayā yathā candraś cyutaḥ svargān mahītale //
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 17, 67.1 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ /
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 45, 10.1 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
MBh, 8, 51, 103.1 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ /
MBh, 8, 55, 17.1 te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 56, 31.2 vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ //
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 84, 9.2 tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 105, 1.3 cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret //
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 112, 73.1 svasaṃtuṣṭāścyutāḥ sthānānmānāt pratyavaropitāḥ /
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 171, 34.2 jñātayo hyavamanyante mitrāṇi ca dhanacyutam //
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 204, 13.1 sarajastāmasair bhāvaiścyuto hetubalānvitaḥ /
MBh, 12, 215, 11.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 3.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 220, 71.1 aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 13, 27, 89.2 divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā //
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 78, 27.2 svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 133, 7.1 tasmāt svargāccyuto lokānmānuṣeṣūpajāyate /
MBh, 14, 17, 2.2 kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate /
MBh, 14, 17, 14.1 tasya taiḥ kāraṇair jantoḥ śarīrāccyavate yathā /
MBh, 14, 17, 31.2 cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam //
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /