Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //