Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Amarakośa
Amaruśataka
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 106, 3.1 vasanto grīṣmo madhumanti varṣāḥ śarad dhemanta ṛtavo no juṣantām /
Atharvaveda (Śaunaka)
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Chāndogyopaniṣad
ChU, 2, 5, 1.3 grīṣmaḥ prastāvaḥ /
ChU, 2, 16, 1.2 grīṣmaḥ prastāvaḥ /
Gopathabrāhmaṇa
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 3.1 grīṣmaḥ prastāvaḥ /
JUB, 1, 35, 3.2 anirukto vai prastāvo 'nirukta ṛtūnāṃ grīṣmaḥ //
Kauśikasūtra
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
Kāṭhakasaṃhitā
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 8, 1, 55.0 grīṣmo vai rājanyasyartuḥ //
KS, 8, 6, 19.0 grīṣmo varṣābhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 4.0 tato grīṣmo 'sṛjyata //
MS, 2, 7, 19, 13.0 grīṣmo mānasaḥ //
MS, 2, 7, 20, 17.0 grīṣma ṛtuḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.8 grīṣmo hemanta uta no vasantaḥ śivā varṣā abhayā śarannaḥ /
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 7.6 grīṣmo vai rājanyasyartuḥ /
Vaitānasūtra
VaitS, 1, 2, 16.1 grīṣmo hemanta iti prayājān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 13, 55.3 grīṣmo mānasaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.6 vasanto grīṣmo madhumanti varṣāḥ śaraddhemantaḥ suvite dadhāta naḥ /
Āpastambagṛhyasūtra
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 1, 3, 5.2 kṣatraṃ grīṣmaḥ /
ŚBM, 2, 1, 3, 5.7 kṣatraṃ hi grīṣmaḥ /
ŚBM, 2, 1, 3, 7.2 kṣatraṃ vai grīṣmaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 10, 4, 5, 2.3 grīṣmo dakṣiṇaḥ pakṣo varṣā uttaraḥ /
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
Ṛgveda
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
Carakasaṃhitā
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Amarakośa
AKośa, 1, 145.1 vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ /
Amaruśataka
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Liṅgapurāṇa
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Abhidhānacintāmaṇi
AbhCint, 2, 71.1 uṣṇa uṣṇāgamo grīṣmo nidāghastapa ūṣmakaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 77.1 nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ /
Skandapurāṇa
SkPur, 13, 120.2 devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
Ānandakanda
ĀK, 1, 19, 15.1 śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śukasaptati
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 16.2 teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /