Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 21, 27.1 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 40.2 vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 36, 5.3 saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātānyatimadhurasnigdhaśītāni jāyante /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 41, 8.2 viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ //
Su, Sū., 41, 9.2 vasudhājalajātābhyāṃ balāsaḥ parivardhate //
Su, Sū., 44, 15.1 bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 203.2 cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //
Su, Sū., 45, 206.1 cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ /
Su, Sū., 46, 15.1 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Nid., 1, 83.2 śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate //
Su, Nid., 2, 9.1 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 5, 20.2 yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam /
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 5, 28.2 yadapatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam //
Su, Nid., 5, 31.1 mriyate yadi kuṣṭhena punarjāte 'pi gacchati /
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 10, 17.2 svabhāvādeva vivṛtā jāyante sambhavantyataḥ //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Nid., 12, 14.2 ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ //
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Nid., 13, 40.2 jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ //
Su, Nid., 13, 59.1 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 13, 61.1 tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 14, 3.1 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante /
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Nid., 16, 23.2 ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān //
Su, Nid., 16, 24.2 mārutenādhiko danto jāyate tīvravedanaḥ //
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 60.2 kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau //
Su, Śār., 2, 34.1 evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ /
Su, Śār., 2, 39.1 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ /
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 47.2 muñcantyau śukramanyonyamanasthistatra jāyate //
Su, Śār., 2, 49.2 kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 22.1 rājasaṃdarśane yasyā daurhṛdaṃ jāyate striyāḥ /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 36.1 aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate /
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Śār., 4, 63.2 prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇu //
Su, Śār., 4, 78.2 prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ //
Su, Śār., 4, 79.1 viṣajāto yathā kīṭo na viṣeṇa vipadyate /
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 6.1 jāte hi śithile kukṣau mukte hṛdayabandhane /
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 101.2 romāṇyetena jāyante lepātpāṇitaleṣvapi //
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 27.1 agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate /
Su, Cik., 3, 9.2 tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate //
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Su, Cik., 9, 41.1 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā /
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 69.2 jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 17.1 tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam /
Su, Cik., 15, 14.1 garbhasya gatayaścitrā jāyante 'nilakopataḥ /
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 18, 14.1 amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya /
Su, Cik., 22, 30.2 kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate //
Su, Cik., 22, 77.1 rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 53.1 udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam /
Su, Cik., 24, 112.1 ativyavāyājjāyante rogāścākṣepakādayaḥ /
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 25, 28.1 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ /
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Cik., 29, 21.1 ekaikaṃ jāyate pattraṃ somasyāharahas tadā /
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Cik., 36, 38.2 daurbalyamaṅgasādaśca jāyate tatra dehinaḥ //
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Cik., 37, 69.2 tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 2, 15.1 gātrastambho vepathuśca jāyate mustakena tu /
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 2, 36.2 durvarṇe harite śūne jāyete cāsya locane //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 4, 32.2 rājimanto vayomadhyā jāyante mṛtyuhetavaḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 7, 8.1 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
Su, Ka., 7, 10.2 lālāsrāvo lālanena hikkā chardiśca jāyate //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Ka., 8, 124.2 stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate //
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 1, 17.2 jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ //
Su, Utt., 1, 21.1 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 15, 4.2 arma yatra valījātaṃ tatraitallagayedbhiṣak //
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 24, 17.1 kālena rogajananā jāyante duṣṭapīnasāḥ /
Su, Utt., 27, 21.3 nīrujo nirvikāraśca śiśurme jāyatāṃ drutam //
Su, Utt., 38, 6.1 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak /
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 41, 11.2 svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 46, 11.2 ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ //
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 58, 8.1 viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate /
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 61, 41.1 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak /
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //