Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 12, 5.2 evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā //
GarPur, 1, 13, 14.2 etajjapannaro bhaktyā śatrūnvijayate sadā //
GarPur, 1, 15, 1.2 saṃsārasāgarād dhorāmucyate kiṃ japanprabho /
GarPur, 1, 18, 7.1 japedaṣṭasahasraṃ vai trisandhyaṃ māsamekataḥ /
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 23, 5.2 ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ //
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 30, 11.2 śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 32, 30.1 daṃ stotraṃ japetpaścādvāsudevamanusmaran /
GarPur, 1, 33, 6.2 pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ //
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 35, 3.2 evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam //
GarPur, 1, 36, 7.1 samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
GarPur, 1, 36, 9.1 pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
GarPur, 1, 36, 14.1 saṃdhyākāle tu vinyasya japedvai vedamātaram /
GarPur, 1, 37, 1.3 yo japettasya pāpāni vinaśyanti mahāntyapi //
GarPur, 1, 37, 2.2 aṣṭottaraṃ sahasraṃ vā athavāṣṭaśataṃ japet //
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 37, 8.1 yathā lakṣaṃ tu japtavyaṃ payomūlaphalārśanaiḥ /
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
GarPur, 1, 48, 62.2 bheruṇḍāni ca sāmāni chandogaḥ paścime japet //
GarPur, 1, 48, 63.2 nīlarudrāṃśca maitraṃ ca atharvaścottare japet //
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 50, 30.2 etadvai sūryahṛdayaṃ japtvā stavanamuttamam //
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 50, 47.1 sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 49.1 antarjalamavāṅmagno japettriraghamarṣaṇam /
GarPur, 1, 50, 50.2 apaḥ pāṇau samādāya japtvā vai mārjane kṛte //
GarPur, 1, 50, 54.1 anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
GarPur, 1, 94, 10.1 gāyattrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikām /
GarPur, 1, 94, 11.2 japannāsīta sāvitrīṃ pratyagātārakodayāt //
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 99, 21.1 ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
GarPur, 1, 105, 37.1 vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
GarPur, 1, 105, 50.2 trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam //
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 105, 57.2 japtvā sahasragāyattrīṃ śucir brahmahaṇād ṛte //
GarPur, 1, 105, 71.2 pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet //
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 123, 6.2 naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam //
GarPur, 1, 124, 16.2 mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet //
GarPur, 1, 129, 20.2 japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet //
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
GarPur, 1, 133, 15.1 japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate /
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //