Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 69, 8.2 atīva jalpan durvāco bhavatīha viheṭhakaḥ //
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 10.1 prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 94, 86.5 idaṃ vacanam ādhatsva satyena mama jalpataḥ /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 129, 12.1 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 130, 1.24 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ /
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 2, 33, 3.2 karmāntaram upāsanto jajalpur amitaujasaḥ //
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 5, 120, 15.1 yathā yathā hi jalpanti dauhitrāstaṃ narādhipam /
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 6, 79, 1.3 pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ //
MBh, 6, 111, 13.2 śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ //
MBh, 7, 6, 11.1 hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ /
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 7, 110, 2.3 iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ //
MBh, 7, 134, 15.2 hatainam iti jalpantaḥ kṣatriyāḥ samupādravan //
MBh, 8, 45, 26.1 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 44, 98.1 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ /
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 86, 17.1 balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām /
MBh, 12, 137, 61.2 yo duḥkhaṃ nābhijānāti sa jalpati mahājane //
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 23, 22.2 kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām //
MBh, 13, 144, 27.2 tatrājalpanmithaḥ kecit samābhāṣya parasparam //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //