Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 9, 6.2 ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt //
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 49, 14.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
GarPur, 1, 67, 29.1 yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet /
GarPur, 1, 67, 33.1 piṅgalāntargate prāṇe śamanīyāhavaṃ jayet /
GarPur, 1, 67, 38.1 yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam /
GarPur, 1, 87, 10.1 devo devāvṛdho rudra mahotsāho jitastathā /
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
GarPur, 1, 107, 5.2 kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet //
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 112, 9.1 samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 128, 2.2 nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ //
GarPur, 1, 145, 18.1 nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
GarPur, 1, 145, 19.2 jito duryodhanenaiva māyādyūtena pāpinā /
GarPur, 1, 145, 35.2 aiṣikāstreṇa taṃ jitvā jagrāhārjuna uttamam //
GarPur, 1, 149, 21.2 bhavantyupekṣayā yasmāttasmāttāstvarayā jayet //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 168, 50.1 etaistailāni sarpoṣi pralepādalakāṃ jayet /