Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 3, 19, 7.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 22, 7.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā khidā bhojanāni //
AVŚ, 4, 23, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam //
AVŚ, 5, 2, 4.1 yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ /
AVŚ, 5, 3, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVŚ, 5, 5, 3.2 jayantī pratyātiṣṭhantī sparaṇī nāma vā asi //
AVŚ, 5, 20, 1.2 vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi //
AVŚ, 5, 20, 12.1 acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ /
AVŚ, 5, 21, 12.2 amitrān no jayantu svāhā //
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 6, 2, 3.2 yuvā jeteśānaḥ sa puruṣṭutaḥ //
AVŚ, 6, 65, 3.2 jayantu satvāno mama sthireṇendreṇa medinā //
AVŚ, 6, 92, 2.2 tena tvaṃ vājin balavān balenājiṃ jaya samane pārayiṣṇuḥ //
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 6, 125, 1.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
AVŚ, 6, 125, 1.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
AVŚ, 6, 126, 3.1 prāmūṃ jayābhīme jayantu ketumad dundubhir vāvadītu /
AVŚ, 6, 126, 3.1 prāmūṃ jayābhīme jayantu ketumad dundubhir vāvadītu /
AVŚ, 6, 126, 3.2 sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu //
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 7, 50, 5.1 ajaiṣaṃ tvā saṃlikhitam ajaiṣam uta saṃrudham /
AVŚ, 7, 50, 5.1 ajaiṣaṃ tvā saṃlikhitam ajaiṣam uta saṃrudham /
AVŚ, 7, 50, 6.1 uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle /
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 7, 80, 1.1 pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya /
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 3, 16.2 paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 5, 8.2 ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ //
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 5, 22.2 indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ /
AVŚ, 8, 8, 24.1 ito jayeto vijaya saṃjaya jaya svāhā /
AVŚ, 8, 8, 24.1 ito jayeto vijaya saṃjaya jaya svāhā /
AVŚ, 8, 8, 24.2 ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ /
AVŚ, 8, 8, 24.2 ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ /
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 9, 1, 23.2 madhumato lokān jayati ya evaṃ veda //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 9, 5, 18.2 tena lokānt sūryavato jayema //
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 10, 6, 9.2 taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ /
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
AVŚ, 10, 6, 13.2 tam bibhrat savitā maṇiṃ tenedam ajayat svaḥ /
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 11, 9, 4.3 tābhyām indramedibhyām ahaṃ jitam anvemi senayā //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
AVŚ, 11, 10, 7.2 triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ //
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 14.2 imāṃ juṣadhvam āhutim ito jayata māmutaḥ //
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
AVŚ, 11, 10, 18.2 triṣandhe prehi senayā jayāmitrān prapadyasva //
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 13, 1, 22.2 tayā vājān viśvarūpāṁ jayema tayā viśvāḥ pṛtanā abhiṣyāma //
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 16, 6, 1.0 ajaiṣmādyāsanāmādyābhūmānāgaso vayam //
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 16, 8, 2.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 3.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 4.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 5.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 6.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 7.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 8.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 9.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 10.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 11.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 12.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 13.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 14.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 15.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 16.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 17.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 18.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 19.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 20.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 21.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 22.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 23.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 24.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 25.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 26.1 jitam asmākam ᄚ /
AVŚ, 16, 8, 27.1 jitam asmākam ᄚ /
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //