Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 296.0 sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati nimittāni ca darśayiṣyati //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 347.0 idaṃ badaradvīpamahāpattanasya prathamanimittam //
Divyāv, 8, 354.0 idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam //
Divyāv, 8, 363.0 idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 408.0 samprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 485.0 sādhitā badaradvīpamahāpattanayātrā //
Divyāv, 8, 516.0 sādhitā te badaradvīpamahāpattanayātrā //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 310.1 sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //