Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 67, 15.2 yadi dharmapathastveṣa yadi cātmā prabhur mama /
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 6, 4.1 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho /
MBh, 2, 42, 26.2 atītavākpathe kāle prekṣamāṇā janārdanam //
MBh, 3, 2, 72.1 tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ /
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 43, 18.2 paścād aham athārokṣye sukṛtī satpathaṃ yathā //
MBh, 3, 43, 28.1 so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām /
MBh, 3, 117, 2.1 dharmajñasya kathaṃ tāta vartamānasya satpathe /
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 159, 31.2 babhūva paramāśvānām airāvatapathe yatām //
MBh, 3, 198, 82.2 santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe //
MBh, 3, 220, 6.1 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ /
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 51, 20.2 tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 7, 6, 17.2 ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ //
MBh, 7, 24, 2.2 tato hatam amanyāma droṇaṃ dṛṣṭipathe hate //
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 165, 56.1 droṇastu divam āsthāya nakṣatrapatham āviśat /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 9, 37, 38.3 tapasvino dharmapathe sthitasya dvijasattama //
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 53, 2.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ /
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 116, 18.2 akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet //
MBh, 12, 117, 4.2 upavāsaviśuddhātmā satataṃ satpathe sthitaḥ //
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 188, 10.2 eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ //
MBh, 12, 188, 13.2 punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat //
MBh, 12, 188, 20.2 pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati //
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 195, 23.1 calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti /
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
MBh, 12, 261, 37.2 pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ /
MBh, 12, 261, 39.1 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ /
MBh, 12, 284, 29.2 phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam //
MBh, 12, 285, 37.2 naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam //
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 292, 30.1 kriyākriyā pathe raktastriguṇastriguṇātigaḥ /
MBh, 12, 292, 30.2 kriyākriyāpathopetastathā tad iti manyate //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 347, 11.2 satpathaṃ katham utsṛjya yāsyāmi viṣame pathi //
MBh, 13, 10, 30.1 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ /
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 36, 7.1 te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam /
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 105, 56.2 yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya /
MBh, 13, 124, 20.1 imaṃ dharmapathaṃ nārī pālayantī samāhitā /
MBh, 13, 128, 38.1 śūdrānnavarjanaṃ dharmastathā satpathasevanam /
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 40.2 nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ //
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 23.2 samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam //
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 13, 131, 27.3 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ //
MBh, 13, 131, 54.1 mitāśinā sadā bhāvyaṃ satpathālambinā sadā /
MBh, 13, 131, 56.1 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 15, 9, 16.2 aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam //