Occurrences

Bṛhadāraṇyakopaniṣad
Khādiragṛhyasūtra
Carakasaṃhitā
Saṅghabhedavastu
Aṣṭāṅgasaṃgraha
Divyāvadāna
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇusmṛti
Gṛhastharatnākara
Nibandhasaṃgraha
Spandakārikānirṇaya
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 9.2 śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 10.2 vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
Divyāvadāna
Divyāv, 18, 83.1 tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.2 atrādhyavasāyagrahaṇena saṃśayaṃ vyavacchinatti /
STKau zu SāṃKār, 5.2, 2.3 saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt /
STKau zu SāṃKār, 5.2, 2.5 viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti /
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 2.17 liṅgaliṅgigrahaṇena viṣayavācinā viṣayiṇaṃ pratyayam upalakṣayati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 18.1, 2.0 kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
Viṣṇusmṛti
ViSmṛ, 24, 21.1 gomithunagrahaṇenārṣaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Āryāsaptaśatī
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 4.0 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ //
ĀVDīp zu Ca, Sū., 6, 3.2, 4.0 ceṣṭāgrahaṇena vyavāyavyāyāmābhyaṅgādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.2 tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 27, 41.1, 4.0 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.9, 2.0 sthānagrahaṇenāhāradravyasya tathā bhoktuśca sthānaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 22.9, 7.0 okasātmyaṃ tu upayoktṛgrahaṇena gṛhītam //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 3.0 nimeṣādyā iti ādyaśabdagrahaṇena unmeṣādyāḥ prekṣaṇaviśeṣā gṛhyante //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 kalkagrahaṇena sāndro yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 7.0 evamiti grahaṇena ghoṣamapi āravaditi jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 5.0 dinagrahaṇena rātrirapi gṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 sarve dhātava iti dhātugrahaṇena upadhātava uparasāśca grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 tasyeti rasasya iti grahaṇena saṃkṣepanāmānyabhihitāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 5.0 amlavargaiścetyatra cakāragrahaṇenānyacchodhanamanumīyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 8.0 tata iti grahaṇena tatsampuṭaṃ mṛtkarpaṭakaiśca lepayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //