Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manoguṇamabhidhāya manoviṣayamāha cintyamityādi // (1) Par.?
cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate // (2) Par.?
vicāryam upapattyanupapattibhyāṃ yadvimṛśyate // (3) Par.?
ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti // (4) Par.?
dhyeyaṃ bhāvanājñānaviṣayam // (5) Par.?
saṃkalpyaṃ guṇavattayā doṣavattayā vāvadhāraṇāviṣayam // (6) Par.?
yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ // (7) Par.?
manaso jñeyamiti indriyanirapekṣamanogrāhyam // (8) Par.?
ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ // (9) Par.?
sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ // (10) Par.?
manoviṣayamabhidhāya manaḥkarmāha indriyetyādi // (11) Par.?
indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke // (12) Par.?
yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate // (13) Par.?
niyantum ahitād arthād dhṛtirhi niyamātmikā iti // (14) Par.?
tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ // (15) Par.?
manaḥkarmāntaram āha ūho vicāraś ceti // (16) Par.?
atroha ālocanajñānaṃ nirvikalpakam vicāro heyopādeyatayā vikalpanam // (17) Par.?
caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam // (18) Par.?
tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ // (19) Par.?
ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ // (20) Par.?
vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt // (21) Par.?
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi iti // (22) Par.?
tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ // (23) Par.?
ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ // (24) Par.?
buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate // (25) Par.?
buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati // (26) Par.?
yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / (27) Par.?
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // (27.1) Par.?
Duration=0.15067005157471 secs.