Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Narmamālā

Kauśikasūtra
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya vā jāyate kule //
Carakasaṃhitā
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 12, 88, 3.1 grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 160.2 anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām //
Kāvyādarśa
KāvĀ, 1, 63.2 iti grāmyo 'yam arthātmā vairasyāya prakalpate //
Suśrutasaṃhitā
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 18.1 grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ /
Narmamālā
KṣNarm, 2, 93.1 dāmabaddhakaṭirgrāmyaḥ śīrṇaniṣka..lakaḥ /