Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.16 paṭe ghaṭābhāvaḥ /
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 10.2, 1.15 yathā mṛtpiṇḍād utpadyate ghaṭaḥ sa cānityaḥ /
SKBh zu SāṃKār, 11.2, 1.28 iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate /
SKBh zu SāṃKār, 12.2, 1.22 anyonyajananā yathā mṛtpiṇḍo ghaṭaṃ janayati /
SKBh zu SāṃKār, 15.2, 1.4 yathā kulālaḥ parimitair mṛtpiṇḍaiḥ parimitān eva ghaṭān karoti /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 20.2, 1.3 yathā loke ghaṭaḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇaḥ /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 33.2, 1.7 pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /