Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha puruṣaścetanāvān / (1.1) Par.?
tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati / (1.2) Par.?
yathā loke ghaṭaḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇaḥ / (1.3) Par.?
evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati / (1.4) Par.?
tasmād guṇā adhyavasāyaṃ kurvanti na puruṣaḥ / (1.5) Par.?
yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ / (1.6) Par.?
katham / (1.7) Par.?
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ / (1.8) Par.?
guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā / (1.9) Par.?
atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt / (1.10) Par.?
evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti / (1.11) Par.?
athaitayoḥ pradhānapuruṣayoḥ kiṃhetuḥ saṃghātaḥ / (1.12) Par.?
ucyate // (1.13) Par.?
Duration=0.031283140182495 secs.