Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 3, 46, 1.1 yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ /
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 32, 6.2 yujo vājāya ghṛṣvaye //
ṚV, 4, 32, 9.2 indra vājāya ghṛṣvaye //
ṚV, 6, 18, 12.1 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ /
ṚV, 7, 59, 5.1 o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye /
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 8, 64, 12.1 tam adya rādhase mahe cārum madāya ghṛṣvaye /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 16, 1.1 pra te sotāra oṇyo rasam madāya ghṛṣvaye /
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 101, 8.1 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ /