Occurrences

Rasasaṃketakalikā

Rasasaṃketakalikā
RSK, 1, 8.1 palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 13.2 rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //
RSK, 1, 15.2 puṭed bhūdharayantre ca yāvajjīryati gandhakam //
RSK, 1, 17.1 pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
RSK, 1, 17.1 pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
RSK, 1, 19.1 sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /
RSK, 1, 21.1 saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 1, 26.1 yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
RSK, 1, 27.1 gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /
RSK, 1, 28.2 sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
RSK, 1, 31.2 bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //
RSK, 1, 35.1 lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 1, 43.1 atejā aguruḥ śubhro lohahā cācalo rasaḥ /
RSK, 1, 47.2 śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
RSK, 2, 2.1 śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /
RSK, 2, 2.2 aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //
RSK, 2, 3.1 lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /
RSK, 2, 7.1 amlena mardayitvā tu kṛtvā tasya ca golakam /
RSK, 2, 17.1 kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
RSK, 2, 20.2 svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 25.1 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 2, 33.2 parasparamalābhe ca yojayettat parasparam //
RSK, 2, 34.2 mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate //
RSK, 2, 35.1 kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā /
RSK, 2, 35.2 kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 37.2 cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 2, 47.2 sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
RSK, 2, 58.2 pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 2, 60.1 tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 2, 62.1 mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 2, 63.2 mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //
RSK, 2, 65.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //
RSK, 2, 65.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //
RSK, 2, 65.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //
RSK, 3, 1.2 gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
RSK, 3, 13.1 purā devaiśca daityaiśca mathito ratnasāgaraḥ /
RSK, 3, 13.1 purā devaiśca daityaiśca mathito ratnasāgaraḥ /
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
RSK, 4, 3.1 mardayettena vidadhyācca tāmrapātrodaraṃ ghanam /
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
RSK, 4, 12.2 anena bhāvitaścāpi deyaścaitanyabhairavaḥ //
RSK, 4, 14.1 svayaṃ śītaṃ ca gṛhṇīyād upariṣṭāccharāvakāt /
RSK, 4, 15.1 sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
RSK, 4, 15.2 no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet //
RSK, 4, 23.1 śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
RSK, 4, 29.1 dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
RSK, 4, 29.2 nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā //
RSK, 4, 33.2 suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet //
RSK, 4, 37.2 dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk //
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
RSK, 4, 50.1 śigrumūlarasenāpi nāgavallīdalena ca /
RSK, 4, 52.2 tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam //
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //
RSK, 4, 54.1 sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat /
RSK, 4, 55.1 rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ /
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 57.2 makuṣṭhām api rūkṣāśca deyā jāte dvisaptake //
RSK, 4, 59.1 campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam /
RSK, 4, 60.1 rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
RSK, 4, 66.1 kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
RSK, 4, 69.1 saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
RSK, 4, 74.1 ghaṭaśravendrabhīmaiśca kumbhayonicaturmukhaiḥ /
RSK, 4, 77.1 sihaṇakṣoṇipālāya bhūribhojyapriyāya ca /
RSK, 4, 90.2 daśāṃśanavasāreṇa yutaṃ conmattavāriṇā //
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
RSK, 4, 95.1 samāṃśaṃ kṣipyate svarṇaṃ rūpyaṃ tāmraṃ ca mardayet /
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
RSK, 4, 98.2 panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam //
RSK, 4, 98.2 panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam //
RSK, 4, 99.2 valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt //
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
RSK, 4, 103.1 rājayakṣmādirogāṃśca mehān jīrṇajvarānapi /
RSK, 4, 107.1 hemabījaviṣavaṅgasūtakaṃ haṃsapādakaraṃ ca jāraṇam /
RSK, 4, 107.3 truṭite truṭite dadyāddadhi turye'hni coddharet //
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 115.1 saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca /
RSK, 4, 116.2 kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā //
RSK, 4, 121.1 malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
RSK, 4, 123.1 rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
RSK, 4, 126.2 putrajīvakamajjā ca nimbukenārkabhājane //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 8.1 ekaviṃśativārāṃśca madhunākṣamitā vaṭī /
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 10.1 elā sakarpūrasitā sadhātrī jātīphalaṃ śālmaligokṣurau ca /
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
RSK, 5, 11.1 guḍūcikā śālmalikā kaṣāyair niṣkārdhamānā madhunā tataśca /
RSK, 5, 12.1 hiṅgulaṃ ca caturjātaṃ lavaṅgauṣadhacandanam /
RSK, 5, 21.1 rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca /
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
RSK, 5, 34.2 anyān rogagaṇāṃśca vātajanitānnāḍīvraṇāndustarān /
RSK, 5, 38.1 kastūrīnduśca bāhlīkaṃ nakhaṃ māṃsī ca sarjakam /
RSK, 5, 38.1 kastūrīnduśca bāhlīkaṃ nakhaṃ māṃsī ca sarjakam /