Occurrences

Śivapurāṇa

Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.2 vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam //
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 19.1 yasmācca madbhrāturanantavīryyāḥ prahrādapūrvā api pañca puttrāḥ /
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 31.1 hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān /
ŚivaPur, Dharmasaṃhitā, 4, 31.2 tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat //
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //