Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
SātT, 1, 21.2 tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ //
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
SātT, 1, 22.2 tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ //
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 1, 29.2 dṛśyate tv adhikas tatra guṇo yāvati kaśca ha //
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /
SātT, 1, 44.2 bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ //
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
SātT, 2, 10.1 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai /
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 3, 4.2 avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ //
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 9.2 śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak //
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /
SātT, 3, 12.2 amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ //
SātT, 3, 13.2 aṇimā laghimā caiva mahimā tadanantaram //
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /
SātT, 3, 15.2 vāsobhūṣaṇakośāś ca senikā caturaṅgiṇī //
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /
SātT, 3, 30.1 manvantarāvatārāś ca yajñādyā hayaśīrṣavān /
SātT, 3, 31.1 naranārāyaṇo dattaḥ kalau ca buddhakalkinau /
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, 3, 35.1 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama /
SātT, 3, 41.2 tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca //
SātT, 3, 49.1 ataḥ kṛṣṇasya devasya brahmaṇaḥ puruṣasya ca /
SātT, 4, 6.1 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ /
SātT, 4, 18.1 svānurūpasvadharmeṇa vāsudevārpaṇena ca /
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 27.2 dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca //
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 4, 35.2 yady aśakto bhavet kīrtau smaraṇe cāpi sarvaśaḥ //
SātT, 4, 42.1 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ /
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 46.1 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat /
SātT, 4, 59.1 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ /
SātT, 4, 62.1 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam /
SātT, 4, 62.1 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam /
SātT, 4, 75.2 sevāparo dveṣahīno janeṣu sa ca sattamaḥ //
SātT, 4, 82.2 kuryād aharahaḥ śaśvat prītimān sa ca madhyamaḥ //
SātT, 4, 84.1 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 3.2 dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara //
SātT, 5, 3.2 dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara //
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /
SātT, 5, 9.1 dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama /
SātT, 5, 11.2 kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu //
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /
SātT, 5, 25.2 āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam //
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //
SātT, 5, 38.1 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam /
SātT, 5, 50.1 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 nāmnāṃ sahasraṃ ca tathā guṇakarmānusārataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 prītimān prītidātā ca prītidaḥ prītivardhanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 sanatkumāraḥ sanakaḥ sanandaś ca sanātanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 76.2 śrīrāmo rāmacandraś ca rāmabhadro 'mitaprabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.1 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.1 manaḥśuddhikaraṃ cāśu bhagavadbhaktivardhanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.1 nāmnā daśāparādhāṃś ca pramādād ācared yadi /
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 6.2 eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama //
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 7, 15.2 sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram //
SātT, 7, 20.1 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam /
SātT, 7, 20.1 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam /
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 7, 21.2 jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam //
SātT, 7, 22.1 tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ /
SātT, 7, 22.2 yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam //
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
SātT, 7, 31.2 uccāsanasthapūjā ca śīte vyajanavātakam //
SātT, 7, 32.1 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /
SātT, 7, 35.1 vāmapādapraveśaś ca kūrdanaṃ pākabhojanam /
SātT, 7, 35.2 śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam //
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
SātT, 7, 37.2 viṣṇau ca devatāsāmyam anyoddeśanivedanam //
SātT, 7, 40.1 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ /
SātT, 7, 49.4 anugrahāya lokānāṃ bhagavan mama cāpi hi //
SātT, 7, 50.3 bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam //
SātT, 7, 50.3 bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam //
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
SātT, 7, 57.1 keśākarṣe padāghāte mukhe ca carpaṭe kṛte /
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
SātT, 8, 5.1 nityaṃ naimittakaṃ kāryaṃ tathāvaśyakam eva ca /
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 8, 21.2 labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam //
SātT, 8, 26.2 eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān //
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /
SātT, 8, 29.1 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset /
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 4.2 avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan //
SātT, 9, 6.1 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa /
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
SātT, 9, 12.1 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ /
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
SātT, 9, 24.2 ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha //
SātT, 9, 26.2 kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ //
SātT, 9, 26.2 kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ //
SātT, 9, 28.1 atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama /
SātT, 9, 29.1 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ /
SātT, 9, 32.3 tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat //
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
SātT, 9, 35.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam /
SātT, 9, 35.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam /
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
SātT, 9, 40.2 sa ca ācārato nṝṇām abhīṣṭaphalado bhavet //
SātT, 9, 46.2 kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram //
SātT, 9, 47.1 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ /
SātT, 9, 53.2 avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā //
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /
SātT, 9, 55.1 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam /
SātT, 9, 55.2 viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ //
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //