Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśiva uvāca / (1.1) Par.?
atha te sampravakṣyāmi rahasyaṃ hy etad uttamam / (1.2) Par.?
yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet // (1.3) Par.?
deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt / (2.1) Par.?
taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā // (2.2) Par.?
śaraṇaṃ me jagannāthaḥ śrīkṛṣṇaḥ puruṣottamaḥ / (3.1) Par.?
tannāmni svagurau caiva brūyād etat samāhitaḥ // (3.2) Par.?
hitvānyadevatāpūjāṃ balidānādinā dvija / (4.1) Par.?
ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā // (4.2) Par.?
nityaṃ naimittakaṃ kāryaṃ tathāvaśyakam eva ca / (5.1) Par.?
gṛhāśramī viṣṇubhaktaḥ kuryāt kṛṣṇaṃ dhiyā smaran // (5.2) Par.?
eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā / (6.1) Par.?
sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran // (6.2) Par.?
anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret / (7.1) Par.?
kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana // (7.2) Par.?
kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ / (8.1) Par.?
harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate // (8.2) Par.?
kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija / (9.1) Par.?
bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate // (9.2) Par.?
kāmātmā niranukrośaḥ paśughātaṃ samācaran / (10.1) Par.?
paśulomasamaṃ varṣaṃ narake paripacyate // (10.2) Par.?
yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ / (11.1) Par.?
api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī // (11.2) Par.?
kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ / (12.1) Par.?
yadi te svargatiṃ yānti narakaṃ yānti ke tadā // (12.2) Par.?
sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham / (13.1) Par.?
iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ // (13.2) Par.?
viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran / (14.1) Par.?
kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam // (14.2) Par.?
mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam / (15.1) Par.?
te śocyā sthāvarādīnām apy ekaśaraṇā yadi // (15.2) Par.?
ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam / (16.1) Par.?
tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt // (16.2) Par.?
yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ / (17.1) Par.?
sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā // (17.2) Par.?
tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt / (18.1) Par.?
yannāmni ke na saṃyānti puruṣāḥ paramaṃ padam // (18.2) Par.?
dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam / (19.1) Par.?
tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ // (19.2) Par.?
bhajanasyālpamātreṇa bahu manyeta yaḥ sadā / (20.1) Par.?
tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ // (20.2) Par.?
yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ / (21.1) Par.?
labhate 'bhīpsitāṃ siddhiṃ mokṣaṃ cāpy akutobhayam // (21.2) Par.?
tato 'dhiko 'sti ko devaḥ devakīdevinandanāt / (22.1) Par.?
yo jaganmuktaye kīrtim avatīrya tatāna ha // (22.2) Par.?
ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ / (23.1) Par.?
sadguror upadeśena bhajet kṛṣṇapadadvayam // (23.2) Par.?
śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam / (24.1) Par.?
uccārayen mukhenaiva nāma cittena saṃsmaret // (24.2) Par.?
prītiṃ kuryād vaiṣṇaveṣu abhakteṣu vivarjayet / (25.1) Par.?
daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe // (25.2) Par.?
gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate / (26.1) Par.?
eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān // (26.2) Par.?
brahmacārī gṛhī vāpi vānaprastho yatiś ca vā / (27.1) Par.?
vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ // (27.2) Par.?
bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit / (28.1) Par.?
bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute // (28.2) Par.?
ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset / (29.1) Par.?
yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate // (29.2) Par.?
viṣṇubhaktaprasaṅgasya nimeṣeṇāpi nārada / (30.1) Par.?
svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ // (30.2) Par.?
ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ / (31.1) Par.?
tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ // (31.2) Par.?
tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam / (32.1) Par.?
vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike // (32.2) Par.?
yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ / (33.1) Par.?
parityaktuṃ na śaknoti yadi bhadrasarid bhavet // (33.2) Par.?
arasajño 'pi tatsaṅgaṃ yadi yāti kathaṃcana / (34.1) Par.?
bhūtvā rasajño 'pi mahān karmabandhād vimucyate // (34.2) Par.?
tatas taddharmanirato bhagavaty amalātmani / (35.1) Par.?
prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm // (35.2) Par.?
bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana / (36.1) Par.?
sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija // (36.2) Par.?
phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama / (37.1) Par.?
tata eva vidur nānya ānandamayam uttamam // (37.2) Par.?
yato harir likhitavat hṛdaye vartate sadā / (38.1) Par.?
teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ // (38.2) Par.?
Duration=0.12711501121521 secs.