Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 25, 35.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham //
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 55.1 nivartetpunarjīvankaścidanyo mamodarāt /
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 68, 26.2 dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī /
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 113, 63.2 jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ //
MPur, 113, 66.2 āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca //
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 77.2 jīvanti ca mahāsattvā na cānyā strī pravartate //
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 114, 73.1 āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte /
MPur, 123, 19.2 triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ //
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 127, 21.1 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu /
MPur, 136, 10.2 jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ //
MPur, 136, 50.2 nihatā nihatā yatra kṣiptā jīvanti dānavāḥ //
MPur, 140, 20.2 yadi tvidānīṃ me jīvanmucyase nandikeśvara /
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
MPur, 142, 75.3 trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ //
MPur, 145, 3.1 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca /
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 364.1 kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ /
MPur, 154, 364.2 kvacitsamāḥ śataṃ jīvetkvacidbālye vipadyate //
MPur, 154, 365.2 jīvito na mriyatyagre tasmātso'mara ucyate //
MPur, 155, 9.2 jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā //
MPur, 170, 27.3 dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ //