Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 381.1 ghanajīrṇasya sūtasya tato dvandvāni jārayet /
ĀK, 1, 4, 383.2 ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet //
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 4, 436.1 drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati /
ĀK, 1, 4, 468.1 drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam /
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 5.1 hemni jīrṇe tato'rdhena mṛtalohena rañjayet /
ĀK, 1, 5, 6.2 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam //
ĀK, 1, 5, 26.1 tato garbhe patatyāśu jarate tatsukhena tu /
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 5, 27.2 samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ //
ĀK, 1, 5, 28.1 paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 53.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 5, 68.2 śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ //
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 60.1 athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 6, 68.1 bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
ĀK, 1, 6, 69.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet /
ĀK, 1, 6, 70.1 bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
ĀK, 1, 6, 71.2 hemajīrṇe bhasmasūte tripale bhakṣite kramāt //
ĀK, 1, 6, 77.2 nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate //
ĀK, 1, 6, 119.2 vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ //
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 9, 10.2 ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam //
ĀK, 1, 9, 13.1 jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet /
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 18.1 taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
ĀK, 1, 9, 129.2 hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 134.2 tataḥ svarṇaṃ samaṃ jāryaṃ taṃ sūtaṃ bhasmayettataḥ //
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 140.1 jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 162.2 kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ //
ĀK, 1, 9, 168.1 samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
ĀK, 1, 10, 23.2 kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 46.1 samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 56.1 bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 72.1 pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 72.2 amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam //
ĀK, 1, 10, 76.2 pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 77.1 asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ /
ĀK, 1, 10, 85.1 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 89.2 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 94.1 jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 94.2 jīrṇasūtasamaṃ kāntavajrakāñcanabījakam //
ĀK, 1, 10, 98.2 pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 99.1 asya sūtasya jīrṇasya samaṃ vyomādibījakam /
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 106.2 jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ //
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 175.2 palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam //
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 283.2 annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
ĀK, 1, 23, 85.2 svajīrṇe pārade svarṇaṃ samamamlena mardayet //
ĀK, 1, 23, 124.2 khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 23, 135.2 mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 173.2 yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca //
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 180.1 gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ /
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 185.1 pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ĀK, 1, 23, 186.1 samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ /
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 23, 192.2 puṭettadbhūdhare tāvadyāvajjīryati gandhakam //
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 248.2 māsamātreṇa deveśi jīryate tu samaṃ samam //
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 275.1 jīryate gaganaṃ devi nirmukhe ca varānane /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 293.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 585.1 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
ĀK, 1, 23, 585.1 baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 26, 56.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //
ĀK, 1, 26, 60.1 anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 5, 63.1 mṛdvagninā pacedyāvattāvajjīryati taddravam /
ĀK, 2, 5, 65.2 jīrṇe ghṛte samādāya sarvayogeṣu yojayet //
ĀK, 2, 7, 92.2 drave jīrṇe samādāya sarvayogeṣu yojayet //