Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 7, 30.1 vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt /
LiPur, 1, 7, 56.2 yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye //
LiPur, 1, 9, 51.2 asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam //
LiPur, 1, 9, 53.1 nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca /
LiPur, 1, 11, 5.2 dhyānayogātparaṃ jñātvā vavande devamīśvaram //
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 17, 58.1 tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram /
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 20, 29.2 jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ /
LiPur, 1, 20, 75.1 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 20, 97.1 evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam /
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 22, 25.1 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ /
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
LiPur, 1, 29, 63.1 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ /
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 34, 6.1 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 39, 49.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 41, 8.2 tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam //
LiPur, 1, 46, 46.2 jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ //
LiPur, 1, 53, 29.2 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam //
LiPur, 1, 53, 47.2 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ //
LiPur, 1, 57, 19.2 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ //
LiPur, 1, 57, 27.2 paurṇimāvāsyayor jñeyau jyotiścakrānuvartinau //
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 39.1 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ /
LiPur, 1, 61, 63.1 pañcaite hetavo jñeyā jyotirmānavinirṇaye //
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 66, 14.1 rucakasya vṛkaḥ putrastasmādbāhuś ca jajñivān /
LiPur, 1, 66, 37.2 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ //
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 67.2 rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ //
LiPur, 1, 70, 73.2 guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate //
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 150.2 te ūrdhvasrotaso jñeyāstuṣṭātmāno budhaiḥ smṛtāḥ //
LiPur, 1, 70, 161.1 nivṛttaṃ vartamānaṃ ca teṣāṃ jānanti vai punaḥ /
LiPur, 1, 70, 162.2 svādanāś cāpyaśīlāś ca jñeyā bhūtādikāś ca te //
LiPur, 1, 70, 187.2 bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ //
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 70, 301.2 vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ //
LiPur, 1, 70, 303.2 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ //
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 75, 18.2 niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam //
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 85, 15.2 vācyavācakabhāvena jñātavānparameśvaram //
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 32.1 atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 155.1 taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 85, 184.1 daurbalyaṃ yāti tanmantraṃ viniyogam ajānataḥ /
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 115.2 caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset //
LiPur, 1, 88, 10.2 taccāpi trividhaṃ jñeyamaiśvaryaṃ sārvakāmikam //
LiPur, 1, 88, 30.2 evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ //
LiPur, 1, 88, 91.2 evaṃ pāśupataṃ jñānaṃ jñātavyaṃ ca prayatnataḥ //
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 89, 73.2 te pārthivaiḥ samā jñeyā na tairaprayato bhavet //
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 91, 66.2 ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ //
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 92, 170.2 snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśati //
LiPur, 1, 95, 6.2 na māṃ jānāsi durbuddhe sarvadaityāmareśvaram //
LiPur, 1, 96, 37.2 kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam /
LiPur, 1, 97, 31.2 māṃ na jānāsi daityendraṃ jalandharamumāpate //
LiPur, 1, 98, 110.1 adharo 'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ /
LiPur, 1, 98, 162.1 jñātvā svanetramuddhṛtya sarvasattvāvalambanam /
LiPur, 1, 98, 170.1 jñātaṃ mayedamadhunā devakāryaṃ janārdana /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
LiPur, 1, 102, 16.2 duhiturdevadevena na jānannabhimantritam //
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 1, 107, 35.1 māṃ na jānāsi devarṣe devarājānamīśvaram /
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 3, 69.2 svarāṇāṃ bhedayogena jñātavānmunisattamaḥ //
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 15.2 gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā //
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 13, 19.2 pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ //
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 13, 22.1 mūrtiḥ paśupatirjñeyā sā tattvaṃ vettumicchubhiḥ /
LiPur, 2, 13, 23.1 budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ /
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
LiPur, 2, 13, 25.1 rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
LiPur, 2, 13, 27.1 mūrtirugrasya sā jñeyā paramātmabubhutsubhiḥ /
LiPur, 2, 20, 45.2 jñānena jñeyamālokya karṇāt karṇāgatena tu //
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 25, 109.1 taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ /
LiPur, 2, 28, 29.1 ṣaḍḍhastam antaraṃ jñeyaṃ staṃbhayorupari sthitam /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
LiPur, 2, 55, 19.2 jñeyametatsamākhyātamagrāhyamapi daivataiḥ //
LiPur, 2, 55, 20.2 cakāstyānandavapuṣā tena jñeyam idaṃ matam //
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
LiPur, 2, 55, 27.1 atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /