Occurrences

Aṣṭāvakragīta

Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Aṣṭāvakragīta, 3, 13.1 svabhāvād eva jānāno dṛśyam etan na kiṃcana /
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 4, 6.1 ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ /
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Aṣṭāvakragīta, 14, 4.2 bhrāntasyeva daśās tās tās tādṛśā eva jānate //
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Aṣṭāvakragīta, 17, 19.2 śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ //
Aṣṭāvakragīta, 18, 27.2 na kalpate na jānāti na śṛṇoti na paśyati //
Aṣṭāvakragīta, 18, 35.2 ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ //
Aṣṭāvakragīta, 18, 43.2 na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ //
Aṣṭāvakragīta, 18, 56.2 tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate //
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Aṣṭāvakragīta, 18, 90.1 jānann api na jānāti paśyann api na paśyati /
Aṣṭāvakragīta, 18, 90.1 jānann api na jānāti paśyann api na paśyati /