Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 105, 8.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 1, 112, 7.1 yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye /
ṚV, 1, 118, 7.1 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 103, 9.2 saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam //
ṚV, 7, 104, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 8, 18, 9.1 śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ /
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 33, 2.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 60, 11.1 nyag vāto 'va vāti nyak tapati sūryaḥ /
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /