Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 36, 9.0 teṣām asampattāvatikrāntasaṃvatsarāṇyādadīteti //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Ka., 4, 40.3 tāsvekaikāmatikramya vegaṃ prakurute viṣam //
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 65, 16.1 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ /