Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 2, 12.1 atūrto hotā tūrṇir havyavāḍ iti /
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //