Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, pravara, choosing the priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etaddha vai devā agniṃ gariṣṭhe 'yuñjan / (1.1) Par.?
yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti // (1.2) Par.?
agne mahāṃ asi brāhmaṇa bhārateti / (2.1) Par.?
brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti // (2.2) Par.?
athārṣeyam pravṛṇīte / (3.1) Par.?
ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte // (3.2) Par.?
parastād arvāk pravṛṇīte / (4.1) Par.?
parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte // (4.2) Par.?
sa ārṣeyamuktvāha / (5.1) Par.?
deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti // (5.2) Par.?
ṛṣiṣṭuta iti / (6.1) Par.?
ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti // (6.2) Par.?
viprānumadita iti / (7.1) Par.?
ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti // (7.2) Par.?
kaviśasta iti / (8.1) Par.?
ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti // (8.2) Par.?
brahmasaṃśita iti / (9.1) Par.?
brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ // (9.2) Par.?
praṇīryajñānāṃ rathīradhvarāṇāmiti / (10.1) Par.?
etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti // (10.2) Par.?
rathīradhvarāṇāmiti / (11.1) Par.?
ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti // (11.2) Par.?
atūrto hotā tūrṇir havyavāḍ iti / (12.1) Par.?
na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti // (12.2) Par.?
āspātraṃ juhūrdevānāmiti / (13.1) Par.?
devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda // (13.2) Par.?
camaso devapāna iti / (14.1) Par.?
camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti // (14.2) Par.?
arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti / (15.1) Par.?
yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha // (15.2) Par.?
āvaha devānyajamānāyeti / (16.1) Par.?
tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha // (16.2) Par.?
atha yathādevatam / (17.1) Par.?
devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti // (17.2) Par.?
sa vai tiṣṭhannanvāha / (18.1) Par.?
anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha // (18.2) Par.?
āsīno yājyāṃ yajati / (19.1) Par.?
iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati // (19.2) Par.?
Duration=0.070187091827393 secs.