Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 2, 28.0 antataḥ pratyupaspṛśya śucir bhavati //
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 16.0 niṣṭhite sāyamāśaprātarāśe bhūtam iti pravācayet //
GobhGS, 1, 3, 17.0 ṛte bhagayā vācā śucir bhūtvā //
GobhGS, 1, 4, 4.0 prājāpatyā pūrvāhutir bhavati sauviṣṭakṛty uttarā //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 29.0 dīrghāyur haiva bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 5, 9.0 dṛśyamāne 'py ekadā gatādhvā bhavatīti //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 1, 5, 11.0 atha yad ahaḥ pūrṇo bhavati //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 2.0 anīśvaro ha kṣodhuko bhavaty akāmyo janānāṃ pāpavasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 9.0 patnyā vrataṃ bhavatīti //
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
GobhGS, 1, 9, 9.0 pākayajñeṣu svayaṃ hotā bhavati //
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 1, 12.0 pāṇigrahaṇe purastāc chālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 3, 2.0 tatrāgnir upasamāhito bhavati //
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 19.0 śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 7, 16.0 yat tad guhyam eva bhavati //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 9, 2.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 3.0 tatraitāny upakᄆptāni bhavanti //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 5.0 ata ūrdhvaṃ patitasāvitrīkā bhavanti //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 15.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
GobhGS, 3, 1, 31.0 ye caranty ekavāsaso bhavanti //
GobhGS, 3, 2, 7.0 athāpi raurukibrāhmaṇaṃ bhavati //
GobhGS, 3, 2, 9.0 śakvarīṇāṃ putrakā vrataṃ pārayiṣṇavo bhavateti //
GobhGS, 3, 2, 22.0 vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti //
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 2, 55.0 tatraitāni nityavratāni bhavanti //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 4, 13.0 mantravarṇo bhavati //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 5, 21.0 tatraite trayaḥ snātakā bhavanti //
GobhGS, 3, 6, 8.0 tatraitāny aharahaḥ kṛtyāni bhavanti //
GobhGS, 3, 8, 8.0 svasti hāsāṃ bhavati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
GobhGS, 4, 2, 13.0 yathā māṃsābhighārāḥ piṇḍā bhaviṣyantīti //
GobhGS, 4, 3, 29.0 abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 10, 23.0 ṣaḍ arghyārhā bhavanti //