Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 12.7 evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt /
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 26.3 ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ //
KāSū, 1, 2, 36.2 phalabhūtāśca dharmārthayoḥ //
KāSū, 1, 2, 38.1 bhavanti cātra ślokāḥ /
KāSū, 1, 3, 13.2 tathābhūtā vā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 13.1 asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 1, 5, 28.1 bhavati cātra ślokaḥ /
KāSū, 2, 1, 6.1 tadviparyayau madhyamacaṇḍavegau bhavatastathā nāyikāpi //
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 3, 30.1 bhavati cātra ślokaḥ /
KāSū, 2, 4, 25.1 bhavati hi rāge api citrāpekṣā /
KāSū, 2, 4, 25.3 vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti /
KāSū, 2, 4, 27.2 cirotsṛṣṭāpyabhinavā prītir bhavati peśalā //
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 2, 6, 47.1 bhavataścātra ślokau /
KāSū, 2, 7, 22.1 rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet /
KāSū, 2, 7, 29.1 bhavanti cātra ślokāḥ /
KāSū, 2, 8, 21.1 bhavanti cātra ślokāḥ /
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 2, 9, 28.1 bhavanti cātra ślokāḥ /
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 10, 25.1 bhavanti cātra ślokāḥ /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 17.1 bhavanti cātra ślokāḥ /
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 2, 21.1 bhavanti cātra ślokāḥ /
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 3, 5.24 anyavarasaṃkathāsu viṣaṇṇā bhavati /
KāSū, 3, 3, 6.1 bhavataścātra ślokau /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 64.1 bhavanti cātra ślokāḥ /
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 17.1 ślokāvatra bhavataḥ /
KāSū, 5, 2, 11.1 ślokāvatra bhavataḥ /
KāSū, 5, 3, 1.2 tayā bhāvaḥ parīkṣito bhavati /
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
KāSū, 5, 3, 14.1 bhavanti cātra ślokāḥ /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 4, 22.1 bhavanti cātra ślokāḥ /
KāSū, 5, 5, 20.1 ślokāvatra bhavataḥ /
KāSū, 5, 6, 6.4 na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt //
KāSū, 5, 6, 11.1 tatraitad bhavati /
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
KāSū, 5, 6, 16.11 tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 13.1 bhavanti cātra ślokāḥ /
KāSū, 6, 2, 9.1 bhavataścātra ślokau /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 3, 10.1 bhavataścātra ślokau /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 4, 20.1 bhavanti cātra ślokāḥ /
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
KāSū, 6, 5, 17.1 so 'pi hyarthāgamo bhavitā /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 33.1 bhavanti cātra ślokāḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 26.1 bhavataścātra ślokau /
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
KāSū, 7, 1, 2.1 pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
KāSū, 7, 2, 56.2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ //