Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Prostitution, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet / (1.1) Par.?
rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ / (1.2) Par.?
mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt / (1.3) Par.?
tadabhāve mātṛkāyām / (1.4) Par.?
sā tu gamyena nātiprīyeta / (1.5) Par.?
prasahya ca duhitaram ānayet / (1.6) Par.?
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca / (1.7) Par.?
na tv eva śāsanātivṛttiḥ / (1.8) Par.?
vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet / (1.9) Par.?
sati kāraṇe tadapadeśaṃ ca nāyakān abhigamanam / (1.10) Par.?
nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca // (1.11) Par.?
vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca // (2.1) Par.?
prekṣaṇam anyamanaskasya / (3.1) Par.?
rājamārge ca prāsādasthāyāstatra viditāyā vrīḍāśāṭhyanāśaḥ / (3.2) Par.?
taddveṣye dveṣyatā / (3.3) Par.?
tatpriye priyatā / (3.4) Par.?
tam anu harṣaśokau / (3.5) Par.?
strīṣu jijñāsā / (3.6) Par.?
kopaścādīrghaḥ / (3.7) Par.?
svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā // (3.8) Par.?
anurāgasyāvacanam ākāratastu darśayet / (4.1) Par.?
madasvapnavyādhiṣu tu nirvacanam / (4.2) Par.?
ślāghyānāṃ nāyakakarmaṇāṃ ca / (4.3) Par.?
tasmin bruvāṇe vākyārthagrahaṇam / (4.4) Par.?
tadavadhārya praśaṃsāviṣaye bhāṣaṇam / (4.5) Par.?
tadvākyasya cottareṇa yojanam / (4.6) Par.?
bhaktimāṃścet / (4.7) Par.?
kathāsvanuvṛttir anyatra sapatnyāḥ / (4.8) Par.?
niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta / (4.9) Par.?
kṣutavyāhṛtavismiteṣu jīvetyudāharaṇam / (4.10) Par.?
daurmanasye vyādhidaurhṛdāpadeśaḥ / (4.11) Par.?
guṇataḥ parasyākīrtanam / (4.12) Par.?
na nindā samānadoṣasya / (4.13) Par.?
dattasya dhāraṇam / (4.14) Par.?
vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca / (4.15) Par.?
tadyuktāśca vilāpāḥ / (4.16) Par.?
tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca / (4.17) Par.?
sāmarthyam āyuṣastadavāptau / (4.18) Par.?
tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ / (4.19) Par.?
nityam alaṃkārayogaḥ / (4.20) Par.?
parimito 'bhyavahāraḥ / (4.21) Par.?
gīte ca nāmagotrayor grahaṇam / (4.22) Par.?
glānyām urasi lalāṭe ca karaṃ kurvīta / (4.23) Par.?
tatsukham upalabhya nidrālābhaḥ / (4.24) Par.?
utsaṅge cāsyopaveśanaṃ svapanaṃ ca / (4.25) Par.?
gamanaṃ viyoge / (4.26) Par.?
tasmāt putrārthinī syāt / (4.27) Par.?
āyuṣo nādhikyam icchet // (4.28) Par.?
etasyāvijñātam arthaṃ rahasi na brūyāt / (5.1) Par.?
vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti / (5.2) Par.?
aśakye svayam api tadrūpā syāt / (5.3) Par.?
vivāde tenāpyaśakyam ityarthanirdeśaḥ / (5.4) Par.?
tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet / (5.5) Par.?
tena vinā goṣṭhyādīnām agamanam iti / (5.6) Par.?
nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca / (5.7) Par.?
kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā / (5.8) Par.?
gītādiṣu codanam abhijñasya / (5.9) Par.?
bhayaśītoṣṇavarṣāṇy anapekṣya tadabhigamanam / (5.10) Par.?
sa eva ca me syād ityaurdhvadehikeṣu vacanam / (5.11) Par.?
tadiṣṭarasabhāvaśīlānuvartanam / (5.12) Par.?
mūlakarmābhiśaṅkā / (5.13) Par.?
tadabhigamane ca jananyā saha nityo vivādaḥ / (5.14) Par.?
balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta / (5.15) Par.?
pratyāyanaṃ ca praṇidhibhir nāyakasya / (5.16) Par.?
svayaṃ vātmano vṛttigrahaṇam / (5.17) Par.?
na tv evārtheṣu vivādaḥ / (5.18) Par.?
mātrā vinā kiṃcin na ceṣṭeta // (5.19) Par.?
pravāse śīghrāgamanāya śāpadānam / (6.1) Par.?
proṣite mṛjāniyamaścālaṃkārasya pratiṣedhaḥ / (6.2) Par.?
maṅgalaṃ tvapekṣyam / (6.3) Par.?
ekaṃ śaṅkhavalayaṃ vā dhārayet / (6.4) Par.?
smaraṇam atītānām / (6.5) Par.?
nakṣatracandrasūryatārābhyaḥ spṛhaṇam / (6.6) Par.?
iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam / (6.7) Par.?
udvego 'niṣṭe śāntikarma ca / (6.8) Par.?
pratyāgate kāmapūjā / (6.9) Par.?
devatopahārāṇāṃ karaṇam / (6.10) Par.?
sakhībhiḥ pūrṇapātrasyāharaṇam / (6.11) Par.?
vāyasapūjā ca / (6.12) Par.?
prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam / (6.13) Par.?
saktasya cānumaraṇaṃ brūyāt // (6.14) Par.?
nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni // (7.1) Par.?
tad etan nirdarśanārthaṃ dattakaśāsanād uktam / (8.1) Par.?
anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca // (8.2) Par.?
bhavataścātra ślokau / (9.1) Par.?
sūkṣmatvād atilobhācca prakṛtyājñānatastathā / (9.2) Par.?
kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api // (9.3) Par.?
kāmayante virajyante rañjayanti tyajanti ca / (10.1) Par.?
karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ // (10.2) Par.?
Duration=0.14081907272339 secs.