Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.3 yasya jñānād duḥkhakṣayo bhavati /
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 11.2, 1.8 sarvapuruṣāṇāṃ viṣayabhūtatvāt /
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 13.2, 1.8 yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni /
SKBh zu SāṃKār, 13.2, 1.15 antarapraśno bhavati /
SKBh zu SāṃKār, 14.2, 1.8 evaṃ vyaktāvyaktasampanno bhavati /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 16.2, 1.8 yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 16.2, 1.20 tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.19 ataḥ kartā bhavati /
SKBh zu SāṃKār, 20.2, 1.2 tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.14 tayoḥ kṛtārthayor vibhāgo bhaviṣyati /
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 25.2, 1.19 evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 30.2, 1.9 tasyeti catuṣṭayasya kramaśaśca vṛttir bhavati /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
SKBh zu SāṃKār, 45.2, 5.0 etasmād rājasād rāgāt saṃsāro bhavati //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 45.2, 10.0 tasyāvighātasya viparyāso vighāto bhavati //
SKBh zu SāṃKār, 46.2, 1.13 tasya siddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 66.2, 1.3 ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.7 etāni saptarūpāṇi bandhanabhūtāni samyagjñānena dagdhāni /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
SKBh zu SāṃKār, 67.2, 1.14 sa kiṃviśiṣṭo bhavati /