Occurrences

Nirukta

Nirukta
N, 1, 1, 3.0 nighaṇṭavaḥ kasmān nigamā ime bhavanti //
N, 1, 1, 6.0 api vā hananād eva syuḥ samāhatā bhavanti //
N, 1, 1, 7.0 yad vā samāhṛtā bhavanti //
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 1, 11.0 tadyatrobhe bhāvapradhāne bhavataḥ //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
N, 1, 2, 6.0 ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 3, 3.0 nāmākhyātayostu karmopasaṃyogadyotakā bhavanti //
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
N, 1, 4, 3.0 teṣām ete catvāra upamārthe bhavanti //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 20.0 vayāḥ śākhā veter vātāyanā bhavanti //
N, 1, 4, 28.0 athāpi samuccayārthe bhavati //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
N, 1, 7, 4.0 varo varayitavyo bhavati //