Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 70.2 bhavantīha daridrās te putradāravivarjitāḥ //
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 1, 128.1 śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ /
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 1, 145.3 namo nārāyaṇeti mantraikaśaraṇo bhavet //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 169.1 tasmād anye pañcapadād abhūvan govindasya manavo mānavānām /
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 196.2 kathañcid āśrayād yasya prākṛto 'py uttamo bhavet //
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 1, 204.3 tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet //
HBhVil, 2, 18.1 āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet /
HBhVil, 2, 18.2 prajānāśo bhaved bhādre āśvine ratnasañcayaḥ //
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 34.1 kriyāvatyādibhedena bhaved dīkṣā caturvidhā /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 2, 46.3 anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet //
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 2, 191.2 alakṣmīvān aputras tu yo bhavet puruṣo bhuvi /
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 219.2 bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā //
HBhVil, 2, 232.1 dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi /
HBhVil, 2, 234.1 graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet /
HBhVil, 2, 236.1 dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā /
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 3, 7.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate //
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 108.2 cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ //
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 3, 153.2 brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 198.3 akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet //
HBhVil, 3, 208.2 utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 239.2 aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā /
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
HBhVil, 4, 139.2 mucyate sarvapāpebhyo yadyapi brahmahā bhavet //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 289.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet /
HBhVil, 4, 296.3 bhavanti martyaloke te śāpānugrahakārakāḥ //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 329.2 tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet //
HBhVil, 4, 344.3 kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet //
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 353.3 gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam /
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 4, 369.2 śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api //
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 63.2 bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ //
HBhVil, 5, 73.1 recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet /
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 221.2 svāgataṃ devadeveśa sannidhau bhava keśava /
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 321.3 brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet //
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 334.2 hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi /
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet /
HBhVil, 5, 335.3 tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet //
HBhVil, 5, 336.3 padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet /
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
HBhVil, 5, 349.2 tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet //
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 362.1 tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet /
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /