Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Prathama upadeśaḥ, 27.1 bhavet kūrmavad uttāna etad uttānakūrmakam /
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Prathama upadeśaḥ, 58.1 bhadrāsanaṃ bhaved etat sarvavyādhivināśanam /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Prathama upadeśaḥ, 70.1 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 2.1 cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 4.2 kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet //
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
HYP, Dvitīya upadeśaḥ, 12.1 kanīyasi bhavet svedaḥ kampo bhavati madhyame /
HYP, Dvitīya upadeśaḥ, 15.1 yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 16.1 prāṇāyāmena yuktena sarvarogakṣayo bhavet /
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
HYP, Dvitīya upadeśaḥ, 59.2 padmāsanaṃ bhaved etat sarvapāpapraṇāśanam //
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
HYP, Dvitīya upadeśaḥ, 64.1 yathodaraṃ bhavet pūrṇam anilena tathā laghu /
HYP, Dvitīya upadeśaḥ, 75.2 kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 15.2 yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
HYP, Tṛtīya upadeshaḥ, 22.2 rājadantasthajihvāyā bandhaḥ śasto bhaved iti //
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 60.2 uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet //
HYP, Tṛtīya upadeshaḥ, 65.2 yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Tṛtīya upadeshaḥ, 102.2 atītānāgataṃ vetti khecarī ca bhaved dhruvam //
HYP, Tṛtīya upadeshaḥ, 124.2 āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet //
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
HYP, Caturthopadeśaḥ, 70.1 brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ /
HYP, Caturthopadeśaḥ, 71.2 sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet //
HYP, Caturthopadeśaḥ, 72.1 dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
HYP, Caturthopadeśaḥ, 73.2 atiśūnye vimardaś ca bherīśabdas tadā bhavet //
HYP, Caturthopadeśaḥ, 76.2 niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet //
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /