Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 15.1 svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 7.0 vratam upaiṣyati śākhām acchaiti //
Kāṭhakasaṃhitā
KS, 10, 11, 42.0 svenaivainān payasācchaiti //
KS, 11, 10, 77.0 ābhir evāmūr acchaiti //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 20.0 svenaivainān payasācchaiti //
MS, 2, 4, 8, 22.0 devatābhir evānvahaṃ vṛṣṭim acchaiti //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 40.0 ābhir amūr acchaiti //
MS, 2, 7, 2, 7.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
Taittirīyasaṃhitā
TS, 2, 5, 2, 6.8 ka idam acchaitīti /
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 2, 44.1 agnim purīṣyam aṅgirasvad acchema iti āha //
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
TS, 6, 4, 3, 25.0 tābhyām evainā acchaiti //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.5 brahmaṇaiva yajñasya śiro 'cchaiti /
TĀ, 5, 2, 6.7 pretyaiva yajñasya śiro 'cchaiti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 54.3 andho acchetaḥ /
VSM, 11, 16.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 10.0 vaiṣṇavīm ṛcam anūcyācchetyaḥ //
ĀpŚS, 16, 2, 5.0 agniṃ purīṣyam aṅgirasvad acchehīti japati //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //