Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 34.2, 2.0 tato bhūmijaḥ kañcuko yāti //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 35.2, 3.0 yathā jalajakañcuko yāti //
RAdhyṬ zu RAdhy, 42.2, 6.0 taiśca kāñjikaṃ galitvā yāti //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 7.0 tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 137.2, 7.0 caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti //
RAdhyṬ zu RAdhy, 137.2, 9.0 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti //
RAdhyṬ zu RAdhy, 322.2, 2.0 tato gandhako galitvā yo dugdhamadhye yāti sa śuddhagandhako jñeyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //