Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 80.2 brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu //
ManuS, 3, 17.1 śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim /
ManuS, 3, 52.2 nārī yānāni vastraṃ vā te pāpā yānty adhogatim //
ManuS, 3, 63.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 3, 249.2 sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ //
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 87.2 sa paryāyeṇa yātīmān narakān ekaviṃśatim //
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 6, 90.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 6, 93.2 adhītya cānuvartante te yānti paramāṃ gatim //
ManuS, 7, 53.2 vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ //
ManuS, 7, 89.2 yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ //
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
ManuS, 9, 249.2 narendrās tridivaṃ yānti prajāpālanatatparāḥ //
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //
ManuS, 11, 182.1 yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
ManuS, 11, 241.2 sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt //
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 40.1 devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ /
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 68.2 avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //