Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 14.2 proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye //
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 24.2 yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, 2, 30.2 śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam //
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, Dharaṇyādivarga, 6.2 khilam aprahataṃ prāhur dhanvā tu marur ucyate //
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Dharaṇyādivarga, 11.2 deśo dvayānugamanāt sa dvaimātṛka ucyate //
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, Dharaṇyādivarga, 26.2 uktau prāg ātmanā bhinnau vānaspatyavanaspatī //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 10.1 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 141.1 uktāmṛtasravā pathyā īṣat tiktā rasāyanī /
RājNigh, Parp., 12.1 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Parp., 144.3 teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 106.1 romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam /
RājNigh, Pipp., 146.1 anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam /
RājNigh, Pipp., 164.1 kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam /
RājNigh, Pipp., 166.1 uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī /
RājNigh, Pipp., 216.2 samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ //
RājNigh, Pipp., 225.2 tad atra noktam asmābhir granthagauravabhīrubhiḥ //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 235.2 dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, Mūl., 1.1 mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate /
RājNigh, Mūl., 3.1 viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate /
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 61.1 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
RājNigh, Mūl., 110.1 atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca /
RājNigh, Śālm., 44.2 gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Kar., 165.1 bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā /
RājNigh, Kar., 182.1 īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam /
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 209.1 tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ /
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
RājNigh, 12, 3.2 jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 13, 5.3 atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 154.1 nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Pānīyādivarga, 78.2 tatra nābhasamevoktam uttamaṃ doṣavarjitam //
RājNigh, Pānīyādivarga, 90.1 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
RājNigh, Pānīyādivarga, 103.1 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
RājNigh, Pānīyādivarga, 116.2 yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate //
RājNigh, Pānīyādivarga, 124.2 atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt //
RājNigh, Pānīyādivarga, 125.1 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
RājNigh, Pānīyādivarga, 126.2 auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate //
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 9.2 kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.1 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Māṃsādivarga, 1.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 19.2 sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate //
RājNigh, Māṃsādivarga, 69.2 jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī //
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 65.1 nābhiḥ syād udarāvartas tato 'dho vastirucyate /
RājNigh, Manuṣyādivargaḥ, 87.0 jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate //
RājNigh, Manuṣyādivargaḥ, 98.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
RājNigh, Manuṣyādivargaḥ, 106.1 vasā tu vasnasā snāyurvatsoktā dehavalkalam /
RājNigh, Siṃhādivarga, 16.1 sa bālaḥ kalabho jñeyo durdānto vyāla ucyate /
RājNigh, Siṃhādivarga, 27.0 bālo vatsataraḥ prokto durdānto gaḍir ucyate //
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
RājNigh, Siṃhādivarga, 63.0 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet //
RājNigh, Siṃhādivarga, 86.2 tatrātikrūrakarmā yaḥ sa jalavyāla ucyate //
RājNigh, Siṃhādivarga, 121.0 durgā bhagavatī caiva saivoktā satyapāṇḍavī //
RājNigh, Siṃhādivarga, 139.2 raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ //
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
RājNigh, Rogādivarga, 14.1 hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate /
RājNigh, Rogādivarga, 22.1 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
RājNigh, Rogādivarga, 36.2 āyuryogo gadārātir amṛtaṃ ca taducyate //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
RājNigh, Sattvādivarga, 9.2 mayā vitatya noktāste granthagauravabhīruṇā //
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 84.0 karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate //
RājNigh, Sattvādivarga, 94.2 yato nityam udīyante sā pūrvākhyā digucyate //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
RājNigh, Miśrakādivarga, 9.2 samatritayamityuktaṃ trisamaṃ ca samatrayam //
RājNigh, Miśrakādivarga, 17.0 guḍūcyā militaṃ tacca cāturbhadrakamucyate //
RājNigh, Miśrakādivarga, 18.2 nāgakeśarasaṃyuktaṃ cāturjātakam ucyate //
RājNigh, Miśrakādivarga, 19.2 kaṭupūrvam idaṃ cānyaccāturjātakamucyate //
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Ekārthādivarga, Ekārthavarga, 9.2 śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate //
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /